Declension table of ?kṛṣṇavāsasā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇavāsasā kṛṣṇavāsase kṛṣṇavāsasāḥ
Vocativekṛṣṇavāsase kṛṣṇavāsase kṛṣṇavāsasāḥ
Accusativekṛṣṇavāsasām kṛṣṇavāsase kṛṣṇavāsasāḥ
Instrumentalkṛṣṇavāsasayā kṛṣṇavāsasābhyām kṛṣṇavāsasābhiḥ
Dativekṛṣṇavāsasāyai kṛṣṇavāsasābhyām kṛṣṇavāsasābhyaḥ
Ablativekṛṣṇavāsasāyāḥ kṛṣṇavāsasābhyām kṛṣṇavāsasābhyaḥ
Genitivekṛṣṇavāsasāyāḥ kṛṣṇavāsasayoḥ kṛṣṇavāsasānām
Locativekṛṣṇavāsasāyām kṛṣṇavāsasayoḥ kṛṣṇavāsasāsu

Adverb -kṛṣṇavāsasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria