Declension table of ?kṛṣṇavāsa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavāsaḥ kṛṣṇavāsau kṛṣṇavāsāḥ
Vocativekṛṣṇavāsa kṛṣṇavāsau kṛṣṇavāsāḥ
Accusativekṛṣṇavāsam kṛṣṇavāsau kṛṣṇavāsān
Instrumentalkṛṣṇavāsena kṛṣṇavāsābhyām kṛṣṇavāsaiḥ kṛṣṇavāsebhiḥ
Dativekṛṣṇavāsāya kṛṣṇavāsābhyām kṛṣṇavāsebhyaḥ
Ablativekṛṣṇavāsāt kṛṣṇavāsābhyām kṛṣṇavāsebhyaḥ
Genitivekṛṣṇavāsasya kṛṣṇavāsayoḥ kṛṣṇavāsānām
Locativekṛṣṇavāse kṛṣṇavāsayoḥ kṛṣṇavāseṣu

Compound kṛṣṇavāsa -

Adverb -kṛṣṇavāsam -kṛṣṇavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria