Declension table of ?kṛṣṇavāla

Deva

NeuterSingularDualPlural
Nominativekṛṣṇavālam kṛṣṇavāle kṛṣṇavālāni
Vocativekṛṣṇavāla kṛṣṇavāle kṛṣṇavālāni
Accusativekṛṣṇavālam kṛṣṇavāle kṛṣṇavālāni
Instrumentalkṛṣṇavālena kṛṣṇavālābhyām kṛṣṇavālaiḥ
Dativekṛṣṇavālāya kṛṣṇavālābhyām kṛṣṇavālebhyaḥ
Ablativekṛṣṇavālāt kṛṣṇavālābhyām kṛṣṇavālebhyaḥ
Genitivekṛṣṇavālasya kṛṣṇavālayoḥ kṛṣṇavālānām
Locativekṛṣṇavāle kṛṣṇavālayoḥ kṛṣṇavāleṣu

Compound kṛṣṇavāla -

Adverb -kṛṣṇavālam -kṛṣṇavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria