Declension table of ?kṛṣṇatūṣa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇatūṣam kṛṣṇatūṣe kṛṣṇatūṣāṇi
Vocativekṛṣṇatūṣa kṛṣṇatūṣe kṛṣṇatūṣāṇi
Accusativekṛṣṇatūṣam kṛṣṇatūṣe kṛṣṇatūṣāṇi
Instrumentalkṛṣṇatūṣeṇa kṛṣṇatūṣābhyām kṛṣṇatūṣaiḥ
Dativekṛṣṇatūṣāya kṛṣṇatūṣābhyām kṛṣṇatūṣebhyaḥ
Ablativekṛṣṇatūṣāt kṛṣṇatūṣābhyām kṛṣṇatūṣebhyaḥ
Genitivekṛṣṇatūṣasya kṛṣṇatūṣayoḥ kṛṣṇatūṣāṇām
Locativekṛṣṇatūṣe kṛṣṇatūṣayoḥ kṛṣṇatūṣeṣu

Compound kṛṣṇatūṣa -

Adverb -kṛṣṇatūṣam -kṛṣṇatūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria