Declension table of ?kṛṣṇatilya

Deva

NeuterSingularDualPlural
Nominativekṛṣṇatilyam kṛṣṇatilye kṛṣṇatilyāni
Vocativekṛṣṇatilya kṛṣṇatilye kṛṣṇatilyāni
Accusativekṛṣṇatilyam kṛṣṇatilye kṛṣṇatilyāni
Instrumentalkṛṣṇatilyena kṛṣṇatilyābhyām kṛṣṇatilyaiḥ
Dativekṛṣṇatilyāya kṛṣṇatilyābhyām kṛṣṇatilyebhyaḥ
Ablativekṛṣṇatilyāt kṛṣṇatilyābhyām kṛṣṇatilyebhyaḥ
Genitivekṛṣṇatilyasya kṛṣṇatilyayoḥ kṛṣṇatilyānām
Locativekṛṣṇatilye kṛṣṇatilyayoḥ kṛṣṇatilyeṣu

Compound kṛṣṇatilya -

Adverb -kṛṣṇatilyam -kṛṣṇatilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria