Declension table of ?kṛṣṇatila

Deva

MasculineSingularDualPlural
Nominativekṛṣṇatilaḥ kṛṣṇatilau kṛṣṇatilāḥ
Vocativekṛṣṇatila kṛṣṇatilau kṛṣṇatilāḥ
Accusativekṛṣṇatilam kṛṣṇatilau kṛṣṇatilān
Instrumentalkṛṣṇatilena kṛṣṇatilābhyām kṛṣṇatilaiḥ kṛṣṇatilebhiḥ
Dativekṛṣṇatilāya kṛṣṇatilābhyām kṛṣṇatilebhyaḥ
Ablativekṛṣṇatilāt kṛṣṇatilābhyām kṛṣṇatilebhyaḥ
Genitivekṛṣṇatilasya kṛṣṇatilayoḥ kṛṣṇatilānām
Locativekṛṣṇatile kṛṣṇatilayoḥ kṛṣṇatileṣu

Compound kṛṣṇatila -

Adverb -kṛṣṇatilam -kṛṣṇatilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria