Declension table of ?kṛṣṇatarkālaṅkāra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇatarkālaṅkāraḥ kṛṣṇatarkālaṅkārau kṛṣṇatarkālaṅkārāḥ
Vocativekṛṣṇatarkālaṅkāra kṛṣṇatarkālaṅkārau kṛṣṇatarkālaṅkārāḥ
Accusativekṛṣṇatarkālaṅkāram kṛṣṇatarkālaṅkārau kṛṣṇatarkālaṅkārān
Instrumentalkṛṣṇatarkālaṅkāreṇa kṛṣṇatarkālaṅkārābhyām kṛṣṇatarkālaṅkāraiḥ kṛṣṇatarkālaṅkārebhiḥ
Dativekṛṣṇatarkālaṅkārāya kṛṣṇatarkālaṅkārābhyām kṛṣṇatarkālaṅkārebhyaḥ
Ablativekṛṣṇatarkālaṅkārāt kṛṣṇatarkālaṅkārābhyām kṛṣṇatarkālaṅkārebhyaḥ
Genitivekṛṣṇatarkālaṅkārasya kṛṣṇatarkālaṅkārayoḥ kṛṣṇatarkālaṅkārāṇām
Locativekṛṣṇatarkālaṅkāre kṛṣṇatarkālaṅkārayoḥ kṛṣṇatarkālaṅkāreṣu

Compound kṛṣṇatarkālaṅkāra -

Adverb -kṛṣṇatarkālaṅkāram -kṛṣṇatarkālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria