Declension table of ?kṛṣṇasvasṛ

Deva

FeminineSingularDualPlural
Nominativekṛṣṇasvasā kṛṣṇasvasārau kṛṣṇasvasāraḥ
Vocativekṛṣṇasvasaḥ kṛṣṇasvasārau kṛṣṇasvasāraḥ
Accusativekṛṣṇasvasāram kṛṣṇasvasārau kṛṣṇasvasṝḥ
Instrumentalkṛṣṇasvasrā kṛṣṇasvasṛbhyām kṛṣṇasvasṛbhiḥ
Dativekṛṣṇasvasre kṛṣṇasvasṛbhyām kṛṣṇasvasṛbhyaḥ
Ablativekṛṣṇasvasuḥ kṛṣṇasvasṛbhyām kṛṣṇasvasṛbhyaḥ
Genitivekṛṣṇasvasuḥ kṛṣṇasvasroḥ kṛṣṇasvasṝṇām
Locativekṛṣṇasvasari kṛṣṇasvasroḥ kṛṣṇasvasṛṣu

Compound kṛṣṇasvasṛ -

Adverb -kṛṣṇasvasṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria