Declension table of ?kṛṣṇasīta

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasītaḥ kṛṣṇasītau kṛṣṇasītāḥ
Vocativekṛṣṇasīta kṛṣṇasītau kṛṣṇasītāḥ
Accusativekṛṣṇasītam kṛṣṇasītau kṛṣṇasītān
Instrumentalkṛṣṇasītena kṛṣṇasītābhyām kṛṣṇasītaiḥ kṛṣṇasītebhiḥ
Dativekṛṣṇasītāya kṛṣṇasītābhyām kṛṣṇasītebhyaḥ
Ablativekṛṣṇasītāt kṛṣṇasītābhyām kṛṣṇasītebhyaḥ
Genitivekṛṣṇasītasya kṛṣṇasītayoḥ kṛṣṇasītānām
Locativekṛṣṇasīte kṛṣṇasītayoḥ kṛṣṇasīteṣu

Compound kṛṣṇasīta -

Adverb -kṛṣṇasītam -kṛṣṇasītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria