Declension table of ?kṛṣṇasiṃha

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasiṃhaḥ kṛṣṇasiṃhau kṛṣṇasiṃhāḥ
Vocativekṛṣṇasiṃha kṛṣṇasiṃhau kṛṣṇasiṃhāḥ
Accusativekṛṣṇasiṃham kṛṣṇasiṃhau kṛṣṇasiṃhān
Instrumentalkṛṣṇasiṃhena kṛṣṇasiṃhābhyām kṛṣṇasiṃhaiḥ kṛṣṇasiṃhebhiḥ
Dativekṛṣṇasiṃhāya kṛṣṇasiṃhābhyām kṛṣṇasiṃhebhyaḥ
Ablativekṛṣṇasiṃhāt kṛṣṇasiṃhābhyām kṛṣṇasiṃhebhyaḥ
Genitivekṛṣṇasiṃhasya kṛṣṇasiṃhayoḥ kṛṣṇasiṃhānām
Locativekṛṣṇasiṃhe kṛṣṇasiṃhayoḥ kṛṣṇasiṃheṣu

Compound kṛṣṇasiṃha -

Adverb -kṛṣṇasiṃham -kṛṣṇasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria