Declension table of ?kṛṣṇasārī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇasārī kṛṣṇasāryau kṛṣṇasāryaḥ
Vocativekṛṣṇasāri kṛṣṇasāryau kṛṣṇasāryaḥ
Accusativekṛṣṇasārīm kṛṣṇasāryau kṛṣṇasārīḥ
Instrumentalkṛṣṇasāryā kṛṣṇasārībhyām kṛṣṇasārībhiḥ
Dativekṛṣṇasāryai kṛṣṇasārībhyām kṛṣṇasārībhyaḥ
Ablativekṛṣṇasāryāḥ kṛṣṇasārībhyām kṛṣṇasārībhyaḥ
Genitivekṛṣṇasāryāḥ kṛṣṇasāryoḥ kṛṣṇasārīṇām
Locativekṛṣṇasāryām kṛṣṇasāryoḥ kṛṣṇasārīṣu

Compound kṛṣṇasāri - kṛṣṇasārī -

Adverb -kṛṣṇasāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria