Declension table of ?kṛṣṇarūpyā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇarūpyā kṛṣṇarūpye kṛṣṇarūpyāḥ
Vocativekṛṣṇarūpye kṛṣṇarūpye kṛṣṇarūpyāḥ
Accusativekṛṣṇarūpyām kṛṣṇarūpye kṛṣṇarūpyāḥ
Instrumentalkṛṣṇarūpyayā kṛṣṇarūpyābhyām kṛṣṇarūpyābhiḥ
Dativekṛṣṇarūpyāyai kṛṣṇarūpyābhyām kṛṣṇarūpyābhyaḥ
Ablativekṛṣṇarūpyāyāḥ kṛṣṇarūpyābhyām kṛṣṇarūpyābhyaḥ
Genitivekṛṣṇarūpyāyāḥ kṛṣṇarūpyayoḥ kṛṣṇarūpyāṇām
Locativekṛṣṇarūpyāyām kṛṣṇarūpyayoḥ kṛṣṇarūpyāsu

Adverb -kṛṣṇarūpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria