Declension table of ?kṛṣṇaprut

Deva

NeuterSingularDualPlural
Nominativekṛṣṇaprut kṛṣṇaprutī kṛṣṇaprunti
Vocativekṛṣṇaprut kṛṣṇaprutī kṛṣṇaprunti
Accusativekṛṣṇaprut kṛṣṇaprutī kṛṣṇaprunti
Instrumentalkṛṣṇaprutā kṛṣṇaprudbhyām kṛṣṇaprudbhiḥ
Dativekṛṣṇaprute kṛṣṇaprudbhyām kṛṣṇaprudbhyaḥ
Ablativekṛṣṇaprutaḥ kṛṣṇaprudbhyām kṛṣṇaprudbhyaḥ
Genitivekṛṣṇaprutaḥ kṛṣṇaprutoḥ kṛṣṇaprutām
Locativekṛṣṇapruti kṛṣṇaprutoḥ kṛṣṇaprutsu

Compound kṛṣṇaprut -

Adverb -kṛṣṇaprut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria