Declension table of ?kṛṣṇapilla

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapillaḥ kṛṣṇapillau kṛṣṇapillāḥ
Vocativekṛṣṇapilla kṛṣṇapillau kṛṣṇapillāḥ
Accusativekṛṣṇapillam kṛṣṇapillau kṛṣṇapillān
Instrumentalkṛṣṇapillena kṛṣṇapillābhyām kṛṣṇapillaiḥ kṛṣṇapillebhiḥ
Dativekṛṣṇapillāya kṛṣṇapillābhyām kṛṣṇapillebhyaḥ
Ablativekṛṣṇapillāt kṛṣṇapillābhyām kṛṣṇapillebhyaḥ
Genitivekṛṣṇapillasya kṛṣṇapillayoḥ kṛṣṇapillānām
Locativekṛṣṇapille kṛṣṇapillayoḥ kṛṣṇapilleṣu

Compound kṛṣṇapilla -

Adverb -kṛṣṇapillam -kṛṣṇapillāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria