Declension table of ?kṛṣṇapiṅgalā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇapiṅgalā kṛṣṇapiṅgale kṛṣṇapiṅgalāḥ
Vocativekṛṣṇapiṅgale kṛṣṇapiṅgale kṛṣṇapiṅgalāḥ
Accusativekṛṣṇapiṅgalām kṛṣṇapiṅgale kṛṣṇapiṅgalāḥ
Instrumentalkṛṣṇapiṅgalayā kṛṣṇapiṅgalābhyām kṛṣṇapiṅgalābhiḥ
Dativekṛṣṇapiṅgalāyai kṛṣṇapiṅgalābhyām kṛṣṇapiṅgalābhyaḥ
Ablativekṛṣṇapiṅgalāyāḥ kṛṣṇapiṅgalābhyām kṛṣṇapiṅgalābhyaḥ
Genitivekṛṣṇapiṅgalāyāḥ kṛṣṇapiṅgalayoḥ kṛṣṇapiṅgalānām
Locativekṛṣṇapiṅgalāyām kṛṣṇapiṅgalayoḥ kṛṣṇapiṅgalāsu

Adverb -kṛṣṇapiṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria