Declension table of ?kṛṣṇapiṅgala

Deva

NeuterSingularDualPlural
Nominativekṛṣṇapiṅgalam kṛṣṇapiṅgale kṛṣṇapiṅgalāni
Vocativekṛṣṇapiṅgala kṛṣṇapiṅgale kṛṣṇapiṅgalāni
Accusativekṛṣṇapiṅgalam kṛṣṇapiṅgale kṛṣṇapiṅgalāni
Instrumentalkṛṣṇapiṅgalena kṛṣṇapiṅgalābhyām kṛṣṇapiṅgalaiḥ
Dativekṛṣṇapiṅgalāya kṛṣṇapiṅgalābhyām kṛṣṇapiṅgalebhyaḥ
Ablativekṛṣṇapiṅgalāt kṛṣṇapiṅgalābhyām kṛṣṇapiṅgalebhyaḥ
Genitivekṛṣṇapiṅgalasya kṛṣṇapiṅgalayoḥ kṛṣṇapiṅgalānām
Locativekṛṣṇapiṅgale kṛṣṇapiṅgalayoḥ kṛṣṇapiṅgaleṣu

Compound kṛṣṇapiṅgala -

Adverb -kṛṣṇapiṅgalam -kṛṣṇapiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria