Declension table of ?kṛṣṇaphala

Deva

MasculineSingularDualPlural
Nominativekṛṣṇaphalaḥ kṛṣṇaphalau kṛṣṇaphalāḥ
Vocativekṛṣṇaphala kṛṣṇaphalau kṛṣṇaphalāḥ
Accusativekṛṣṇaphalam kṛṣṇaphalau kṛṣṇaphalān
Instrumentalkṛṣṇaphalena kṛṣṇaphalābhyām kṛṣṇaphalaiḥ kṛṣṇaphalebhiḥ
Dativekṛṣṇaphalāya kṛṣṇaphalābhyām kṛṣṇaphalebhyaḥ
Ablativekṛṣṇaphalāt kṛṣṇaphalābhyām kṛṣṇaphalebhyaḥ
Genitivekṛṣṇaphalasya kṛṣṇaphalayoḥ kṛṣṇaphalānām
Locativekṛṣṇaphale kṛṣṇaphalayoḥ kṛṣṇaphaleṣu

Compound kṛṣṇaphala -

Adverb -kṛṣṇaphalam -kṛṣṇaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria