Declension table of ?kṛṣṇaparṇī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaparṇī kṛṣṇaparṇyau kṛṣṇaparṇyaḥ
Vocativekṛṣṇaparṇi kṛṣṇaparṇyau kṛṣṇaparṇyaḥ
Accusativekṛṣṇaparṇīm kṛṣṇaparṇyau kṛṣṇaparṇīḥ
Instrumentalkṛṣṇaparṇyā kṛṣṇaparṇībhyām kṛṣṇaparṇībhiḥ
Dativekṛṣṇaparṇyai kṛṣṇaparṇībhyām kṛṣṇaparṇībhyaḥ
Ablativekṛṣṇaparṇyāḥ kṛṣṇaparṇībhyām kṛṣṇaparṇībhyaḥ
Genitivekṛṣṇaparṇyāḥ kṛṣṇaparṇyoḥ kṛṣṇaparṇīnām
Locativekṛṣṇaparṇyām kṛṣṇaparṇyoḥ kṛṣṇaparṇīṣu

Compound kṛṣṇaparṇi - kṛṣṇaparṇī -

Adverb -kṛṣṇaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria