Declension table of ?kṛṣṇamārgaṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇamārgaṇam kṛṣṇamārgaṇe kṛṣṇamārgaṇāni
Vocativekṛṣṇamārgaṇa kṛṣṇamārgaṇe kṛṣṇamārgaṇāni
Accusativekṛṣṇamārgaṇam kṛṣṇamārgaṇe kṛṣṇamārgaṇāni
Instrumentalkṛṣṇamārgaṇena kṛṣṇamārgaṇābhyām kṛṣṇamārgaṇaiḥ
Dativekṛṣṇamārgaṇāya kṛṣṇamārgaṇābhyām kṛṣṇamārgaṇebhyaḥ
Ablativekṛṣṇamārgaṇāt kṛṣṇamārgaṇābhyām kṛṣṇamārgaṇebhyaḥ
Genitivekṛṣṇamārgaṇasya kṛṣṇamārgaṇayoḥ kṛṣṇamārgaṇānām
Locativekṛṣṇamārgaṇe kṛṣṇamārgaṇayoḥ kṛṣṇamārgaṇeṣu

Compound kṛṣṇamārgaṇa -

Adverb -kṛṣṇamārgaṇam -kṛṣṇamārgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria