Declension table of ?kṛṣṇamṛttikā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇamṛttikā kṛṣṇamṛttike kṛṣṇamṛttikāḥ
Vocativekṛṣṇamṛttike kṛṣṇamṛttike kṛṣṇamṛttikāḥ
Accusativekṛṣṇamṛttikām kṛṣṇamṛttike kṛṣṇamṛttikāḥ
Instrumentalkṛṣṇamṛttikayā kṛṣṇamṛttikābhyām kṛṣṇamṛttikābhiḥ
Dativekṛṣṇamṛttikāyai kṛṣṇamṛttikābhyām kṛṣṇamṛttikābhyaḥ
Ablativekṛṣṇamṛttikāyāḥ kṛṣṇamṛttikābhyām kṛṣṇamṛttikābhyaḥ
Genitivekṛṣṇamṛttikāyāḥ kṛṣṇamṛttikayoḥ kṛṣṇamṛttikānām
Locativekṛṣṇamṛttikāyām kṛṣṇamṛttikayoḥ kṛṣṇamṛttikāsu

Adverb -kṛṣṇamṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria