Declension table of ?kṛṣṇamṛga

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamṛgaḥ kṛṣṇamṛgau kṛṣṇamṛgāḥ
Vocativekṛṣṇamṛga kṛṣṇamṛgau kṛṣṇamṛgāḥ
Accusativekṛṣṇamṛgam kṛṣṇamṛgau kṛṣṇamṛgān
Instrumentalkṛṣṇamṛgeṇa kṛṣṇamṛgābhyām kṛṣṇamṛgaiḥ kṛṣṇamṛgebhiḥ
Dativekṛṣṇamṛgāya kṛṣṇamṛgābhyām kṛṣṇamṛgebhyaḥ
Ablativekṛṣṇamṛgāt kṛṣṇamṛgābhyām kṛṣṇamṛgebhyaḥ
Genitivekṛṣṇamṛgasya kṛṣṇamṛgayoḥ kṛṣṇamṛgāṇām
Locativekṛṣṇamṛge kṛṣṇamṛgayoḥ kṛṣṇamṛgeṣu

Compound kṛṣṇamṛga -

Adverb -kṛṣṇamṛgam -kṛṣṇamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria