Declension table of ?kṛṣṇalīlātaraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇalīlātaraṅgiṇī kṛṣṇalīlātaraṅgiṇyau kṛṣṇalīlātaraṅgiṇyaḥ
Vocativekṛṣṇalīlātaraṅgiṇi kṛṣṇalīlātaraṅgiṇyau kṛṣṇalīlātaraṅgiṇyaḥ
Accusativekṛṣṇalīlātaraṅgiṇīm kṛṣṇalīlātaraṅgiṇyau kṛṣṇalīlātaraṅgiṇīḥ
Instrumentalkṛṣṇalīlātaraṅgiṇyā kṛṣṇalīlātaraṅgiṇībhyām kṛṣṇalīlātaraṅgiṇībhiḥ
Dativekṛṣṇalīlātaraṅgiṇyai kṛṣṇalīlātaraṅgiṇībhyām kṛṣṇalīlātaraṅgiṇībhyaḥ
Ablativekṛṣṇalīlātaraṅgiṇyāḥ kṛṣṇalīlātaraṅgiṇībhyām kṛṣṇalīlātaraṅgiṇībhyaḥ
Genitivekṛṣṇalīlātaraṅgiṇyāḥ kṛṣṇalīlātaraṅgiṇyoḥ kṛṣṇalīlātaraṅgiṇīnām
Locativekṛṣṇalīlātaraṅgiṇyām kṛṣṇalīlātaraṅgiṇyoḥ kṛṣṇalīlātaraṅgiṇīṣu

Compound kṛṣṇalīlātaraṅgiṇi - kṛṣṇalīlātaraṅgiṇī -

Adverb -kṛṣṇalīlātaraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria