Declension table of ?kṛṣṇalalāmā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇalalāmā kṛṣṇalalāme kṛṣṇalalāmāḥ
Vocativekṛṣṇalalāme kṛṣṇalalāme kṛṣṇalalāmāḥ
Accusativekṛṣṇalalāmām kṛṣṇalalāme kṛṣṇalalāmāḥ
Instrumentalkṛṣṇalalāmayā kṛṣṇalalāmābhyām kṛṣṇalalāmābhiḥ
Dativekṛṣṇalalāmāyai kṛṣṇalalāmābhyām kṛṣṇalalāmābhyaḥ
Ablativekṛṣṇalalāmāyāḥ kṛṣṇalalāmābhyām kṛṣṇalalāmābhyaḥ
Genitivekṛṣṇalalāmāyāḥ kṛṣṇalalāmayoḥ kṛṣṇalalāmānām
Locativekṛṣṇalalāmāyām kṛṣṇalalāmayoḥ kṛṣṇalalāmāsu

Adverb -kṛṣṇalalāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria