Declension table of ?kṛṣṇalaka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇalakaḥ kṛṣṇalakau kṛṣṇalakāḥ
Vocativekṛṣṇalaka kṛṣṇalakau kṛṣṇalakāḥ
Accusativekṛṣṇalakam kṛṣṇalakau kṛṣṇalakān
Instrumentalkṛṣṇalakena kṛṣṇalakābhyām kṛṣṇalakaiḥ kṛṣṇalakebhiḥ
Dativekṛṣṇalakāya kṛṣṇalakābhyām kṛṣṇalakebhyaḥ
Ablativekṛṣṇalakāt kṛṣṇalakābhyām kṛṣṇalakebhyaḥ
Genitivekṛṣṇalakasya kṛṣṇalakayoḥ kṛṣṇalakānām
Locativekṛṣṇalake kṛṣṇalakayoḥ kṛṣṇalakeṣu

Compound kṛṣṇalaka -

Adverb -kṛṣṇalakam -kṛṣṇalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria