Declension table of ?kṛṣṇakutūhala

Deva

NeuterSingularDualPlural
Nominativekṛṣṇakutūhalam kṛṣṇakutūhale kṛṣṇakutūhalāni
Vocativekṛṣṇakutūhala kṛṣṇakutūhale kṛṣṇakutūhalāni
Accusativekṛṣṇakutūhalam kṛṣṇakutūhale kṛṣṇakutūhalāni
Instrumentalkṛṣṇakutūhalena kṛṣṇakutūhalābhyām kṛṣṇakutūhalaiḥ
Dativekṛṣṇakutūhalāya kṛṣṇakutūhalābhyām kṛṣṇakutūhalebhyaḥ
Ablativekṛṣṇakutūhalāt kṛṣṇakutūhalābhyām kṛṣṇakutūhalebhyaḥ
Genitivekṛṣṇakutūhalasya kṛṣṇakutūhalayoḥ kṛṣṇakutūhalānām
Locativekṛṣṇakutūhale kṛṣṇakutūhalayoḥ kṛṣṇakutūhaleṣu

Compound kṛṣṇakutūhala -

Adverb -kṛṣṇakutūhalam -kṛṣṇakutūhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria