Declension table of ?kṛṣṇakarmaṇā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇakarmaṇā kṛṣṇakarmaṇe kṛṣṇakarmaṇāḥ
Vocativekṛṣṇakarmaṇe kṛṣṇakarmaṇe kṛṣṇakarmaṇāḥ
Accusativekṛṣṇakarmaṇām kṛṣṇakarmaṇe kṛṣṇakarmaṇāḥ
Instrumentalkṛṣṇakarmaṇayā kṛṣṇakarmaṇābhyām kṛṣṇakarmaṇābhiḥ
Dativekṛṣṇakarmaṇāyai kṛṣṇakarmaṇābhyām kṛṣṇakarmaṇābhyaḥ
Ablativekṛṣṇakarmaṇāyāḥ kṛṣṇakarmaṇābhyām kṛṣṇakarmaṇābhyaḥ
Genitivekṛṣṇakarmaṇāyāḥ kṛṣṇakarmaṇayoḥ kṛṣṇakarmaṇānām
Locativekṛṣṇakarmaṇāyām kṛṣṇakarmaṇayoḥ kṛṣṇakarmaṇāsu

Adverb -kṛṣṇakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria