Declension table of ?kṛṣṇakarṇī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇakarṇī kṛṣṇakarṇyau kṛṣṇakarṇyaḥ
Vocativekṛṣṇakarṇi kṛṣṇakarṇyau kṛṣṇakarṇyaḥ
Accusativekṛṣṇakarṇīm kṛṣṇakarṇyau kṛṣṇakarṇīḥ
Instrumentalkṛṣṇakarṇyā kṛṣṇakarṇībhyām kṛṣṇakarṇībhiḥ
Dativekṛṣṇakarṇyai kṛṣṇakarṇībhyām kṛṣṇakarṇībhyaḥ
Ablativekṛṣṇakarṇyāḥ kṛṣṇakarṇībhyām kṛṣṇakarṇībhyaḥ
Genitivekṛṣṇakarṇyāḥ kṛṣṇakarṇyoḥ kṛṣṇakarṇīnām
Locativekṛṣṇakarṇyām kṛṣṇakarṇyoḥ kṛṣṇakarṇīṣu

Compound kṛṣṇakarṇi - kṛṣṇakarṇī -

Adverb -kṛṣṇakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria