Declension table of ?kṛṣṇakarṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇakarṇam kṛṣṇakarṇe kṛṣṇakarṇāni
Vocativekṛṣṇakarṇa kṛṣṇakarṇe kṛṣṇakarṇāni
Accusativekṛṣṇakarṇam kṛṣṇakarṇe kṛṣṇakarṇāni
Instrumentalkṛṣṇakarṇena kṛṣṇakarṇābhyām kṛṣṇakarṇaiḥ
Dativekṛṣṇakarṇāya kṛṣṇakarṇābhyām kṛṣṇakarṇebhyaḥ
Ablativekṛṣṇakarṇāt kṛṣṇakarṇābhyām kṛṣṇakarṇebhyaḥ
Genitivekṛṣṇakarṇasya kṛṣṇakarṇayoḥ kṛṣṇakarṇānām
Locativekṛṣṇakarṇe kṛṣṇakarṇayoḥ kṛṣṇakarṇeṣu

Compound kṛṣṇakarṇa -

Adverb -kṛṣṇakarṇam -kṛṣṇakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria