Declension table of ?kṛṣṇakanda

Deva

NeuterSingularDualPlural
Nominativekṛṣṇakandam kṛṣṇakande kṛṣṇakandāni
Vocativekṛṣṇakanda kṛṣṇakande kṛṣṇakandāni
Accusativekṛṣṇakandam kṛṣṇakande kṛṣṇakandāni
Instrumentalkṛṣṇakandena kṛṣṇakandābhyām kṛṣṇakandaiḥ
Dativekṛṣṇakandāya kṛṣṇakandābhyām kṛṣṇakandebhyaḥ
Ablativekṛṣṇakandāt kṛṣṇakandābhyām kṛṣṇakandebhyaḥ
Genitivekṛṣṇakandasya kṛṣṇakandayoḥ kṛṣṇakandānām
Locativekṛṣṇakande kṛṣṇakandayoḥ kṛṣṇakandeṣu

Compound kṛṣṇakanda -

Adverb -kṛṣṇakandam -kṛṣṇakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria