Declension table of ?kṛṣṇakāka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇakākaḥ kṛṣṇakākau kṛṣṇakākāḥ
Vocativekṛṣṇakāka kṛṣṇakākau kṛṣṇakākāḥ
Accusativekṛṣṇakākam kṛṣṇakākau kṛṣṇakākān
Instrumentalkṛṣṇakākena kṛṣṇakākābhyām kṛṣṇakākaiḥ kṛṣṇakākebhiḥ
Dativekṛṣṇakākāya kṛṣṇakākābhyām kṛṣṇakākebhyaḥ
Ablativekṛṣṇakākāt kṛṣṇakākābhyām kṛṣṇakākebhyaḥ
Genitivekṛṣṇakākasya kṛṣṇakākayoḥ kṛṣṇakākānām
Locativekṛṣṇakāke kṛṣṇakākayoḥ kṛṣṇakākeṣu

Compound kṛṣṇakāka -

Adverb -kṛṣṇakākam -kṛṣṇakākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria