Declension table of ?kṛṣṇajīvanī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇajīvanī kṛṣṇajīvanyau kṛṣṇajīvanyaḥ
Vocativekṛṣṇajīvani kṛṣṇajīvanyau kṛṣṇajīvanyaḥ
Accusativekṛṣṇajīvanīm kṛṣṇajīvanyau kṛṣṇajīvanīḥ
Instrumentalkṛṣṇajīvanyā kṛṣṇajīvanībhyām kṛṣṇajīvanībhiḥ
Dativekṛṣṇajīvanyai kṛṣṇajīvanībhyām kṛṣṇajīvanībhyaḥ
Ablativekṛṣṇajīvanyāḥ kṛṣṇajīvanībhyām kṛṣṇajīvanībhyaḥ
Genitivekṛṣṇajīvanyāḥ kṛṣṇajīvanyoḥ kṛṣṇajīvanīnām
Locativekṛṣṇajīvanyām kṛṣṇajīvanyoḥ kṛṣṇajīvanīṣu

Compound kṛṣṇajīvani - kṛṣṇajīvanī -

Adverb -kṛṣṇajīvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria