Declension table of ?kṛṣṇajaṃhasā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇajaṃhasā kṛṣṇajaṃhase kṛṣṇajaṃhasāḥ
Vocativekṛṣṇajaṃhase kṛṣṇajaṃhase kṛṣṇajaṃhasāḥ
Accusativekṛṣṇajaṃhasām kṛṣṇajaṃhase kṛṣṇajaṃhasāḥ
Instrumentalkṛṣṇajaṃhasayā kṛṣṇajaṃhasābhyām kṛṣṇajaṃhasābhiḥ
Dativekṛṣṇajaṃhasāyai kṛṣṇajaṃhasābhyām kṛṣṇajaṃhasābhyaḥ
Ablativekṛṣṇajaṃhasāyāḥ kṛṣṇajaṃhasābhyām kṛṣṇajaṃhasābhyaḥ
Genitivekṛṣṇajaṃhasāyāḥ kṛṣṇajaṃhasayoḥ kṛṣṇajaṃhasānām
Locativekṛṣṇajaṃhasāyām kṛṣṇajaṃhasayoḥ kṛṣṇajaṃhasāsu

Adverb -kṛṣṇajaṃhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria