Declension table of ?kṛṣṇaitā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaitā kṛṣṇaite kṛṣṇaitāḥ
Vocativekṛṣṇaite kṛṣṇaite kṛṣṇaitāḥ
Accusativekṛṣṇaitām kṛṣṇaite kṛṣṇaitāḥ
Instrumentalkṛṣṇaitayā kṛṣṇaitābhyām kṛṣṇaitābhiḥ
Dativekṛṣṇaitāyai kṛṣṇaitābhyām kṛṣṇaitābhyaḥ
Ablativekṛṣṇaitāyāḥ kṛṣṇaitābhyām kṛṣṇaitābhyaḥ
Genitivekṛṣṇaitāyāḥ kṛṣṇaitayoḥ kṛṣṇaitānām
Locativekṛṣṇaitāyām kṛṣṇaitayoḥ kṛṣṇaitāsu

Adverb -kṛṣṇaitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria