Declension table of ?kṛṣṇahārita

Deva

MasculineSingularDualPlural
Nominativekṛṣṇahāritaḥ kṛṣṇahāritau kṛṣṇahāritāḥ
Vocativekṛṣṇahārita kṛṣṇahāritau kṛṣṇahāritāḥ
Accusativekṛṣṇahāritam kṛṣṇahāritau kṛṣṇahāritān
Instrumentalkṛṣṇahāritena kṛṣṇahāritābhyām kṛṣṇahāritaiḥ kṛṣṇahāritebhiḥ
Dativekṛṣṇahāritāya kṛṣṇahāritābhyām kṛṣṇahāritebhyaḥ
Ablativekṛṣṇahāritāt kṛṣṇahāritābhyām kṛṣṇahāritebhyaḥ
Genitivekṛṣṇahāritasya kṛṣṇahāritayoḥ kṛṣṇahāritānām
Locativekṛṣṇahārite kṛṣṇahāritayoḥ kṛṣṇahāriteṣu

Compound kṛṣṇahārita -

Adverb -kṛṣṇahāritam -kṛṣṇahāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria