Declension table of ?kṛṣṇagrīva

Deva

NeuterSingularDualPlural
Nominativekṛṣṇagrīvam kṛṣṇagrīve kṛṣṇagrīvāṇi
Vocativekṛṣṇagrīva kṛṣṇagrīve kṛṣṇagrīvāṇi
Accusativekṛṣṇagrīvam kṛṣṇagrīve kṛṣṇagrīvāṇi
Instrumentalkṛṣṇagrīveṇa kṛṣṇagrīvābhyām kṛṣṇagrīvaiḥ
Dativekṛṣṇagrīvāya kṛṣṇagrīvābhyām kṛṣṇagrīvebhyaḥ
Ablativekṛṣṇagrīvāt kṛṣṇagrīvābhyām kṛṣṇagrīvebhyaḥ
Genitivekṛṣṇagrīvasya kṛṣṇagrīvayoḥ kṛṣṇagrīvāṇām
Locativekṛṣṇagrīve kṛṣṇagrīvayoḥ kṛṣṇagrīveṣu

Compound kṛṣṇagrīva -

Adverb -kṛṣṇagrīvam -kṛṣṇagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria