Declension table of ?kṛṣṇadhṛti

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadhṛtiḥ kṛṣṇadhṛtī kṛṣṇadhṛtayaḥ
Vocativekṛṣṇadhṛte kṛṣṇadhṛtī kṛṣṇadhṛtayaḥ
Accusativekṛṣṇadhṛtim kṛṣṇadhṛtī kṛṣṇadhṛtīn
Instrumentalkṛṣṇadhṛtinā kṛṣṇadhṛtibhyām kṛṣṇadhṛtibhiḥ
Dativekṛṣṇadhṛtaye kṛṣṇadhṛtibhyām kṛṣṇadhṛtibhyaḥ
Ablativekṛṣṇadhṛteḥ kṛṣṇadhṛtibhyām kṛṣṇadhṛtibhyaḥ
Genitivekṛṣṇadhṛteḥ kṛṣṇadhṛtyoḥ kṛṣṇadhṛtīnām
Locativekṛṣṇadhṛtau kṛṣṇadhṛtyoḥ kṛṣṇadhṛtiṣu

Compound kṛṣṇadhṛti -

Adverb -kṛṣṇadhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria