Declension table of ?kṛṣṇadeha

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadehaḥ kṛṣṇadehau kṛṣṇadehāḥ
Vocativekṛṣṇadeha kṛṣṇadehau kṛṣṇadehāḥ
Accusativekṛṣṇadeham kṛṣṇadehau kṛṣṇadehān
Instrumentalkṛṣṇadehena kṛṣṇadehābhyām kṛṣṇadehaiḥ kṛṣṇadehebhiḥ
Dativekṛṣṇadehāya kṛṣṇadehābhyām kṛṣṇadehebhyaḥ
Ablativekṛṣṇadehāt kṛṣṇadehābhyām kṛṣṇadehebhyaḥ
Genitivekṛṣṇadehasya kṛṣṇadehayoḥ kṛṣṇadehānām
Locativekṛṣṇadehe kṛṣṇadehayoḥ kṛṣṇadeheṣu

Compound kṛṣṇadeha -

Adverb -kṛṣṇadeham -kṛṣṇadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria