Declension table of ?kṛṣṇadaśa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇadaśam kṛṣṇadaśe kṛṣṇadaśāni
Vocativekṛṣṇadaśa kṛṣṇadaśe kṛṣṇadaśāni
Accusativekṛṣṇadaśam kṛṣṇadaśe kṛṣṇadaśāni
Instrumentalkṛṣṇadaśena kṛṣṇadaśābhyām kṛṣṇadaśaiḥ
Dativekṛṣṇadaśāya kṛṣṇadaśābhyām kṛṣṇadaśebhyaḥ
Ablativekṛṣṇadaśāt kṛṣṇadaśābhyām kṛṣṇadaśebhyaḥ
Genitivekṛṣṇadaśasya kṛṣṇadaśayoḥ kṛṣṇadaśānām
Locativekṛṣṇadaśe kṛṣṇadaśayoḥ kṛṣṇadaśeṣu

Compound kṛṣṇadaśa -

Adverb -kṛṣṇadaśam -kṛṣṇadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria