Declension table of ?kṛṣṇadatta

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadattaḥ kṛṣṇadattau kṛṣṇadattāḥ
Vocativekṛṣṇadatta kṛṣṇadattau kṛṣṇadattāḥ
Accusativekṛṣṇadattam kṛṣṇadattau kṛṣṇadattān
Instrumentalkṛṣṇadattena kṛṣṇadattābhyām kṛṣṇadattaiḥ kṛṣṇadattebhiḥ
Dativekṛṣṇadattāya kṛṣṇadattābhyām kṛṣṇadattebhyaḥ
Ablativekṛṣṇadattāt kṛṣṇadattābhyām kṛṣṇadattebhyaḥ
Genitivekṛṣṇadattasya kṛṣṇadattayoḥ kṛṣṇadattānām
Locativekṛṣṇadatte kṛṣṇadattayoḥ kṛṣṇadatteṣu

Compound kṛṣṇadatta -

Adverb -kṛṣṇadattam -kṛṣṇadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria