Declension table of ?kṛṣṇacañcuka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇacañcukaḥ kṛṣṇacañcukau kṛṣṇacañcukāḥ
Vocativekṛṣṇacañcuka kṛṣṇacañcukau kṛṣṇacañcukāḥ
Accusativekṛṣṇacañcukam kṛṣṇacañcukau kṛṣṇacañcukān
Instrumentalkṛṣṇacañcukena kṛṣṇacañcukābhyām kṛṣṇacañcukaiḥ kṛṣṇacañcukebhiḥ
Dativekṛṣṇacañcukāya kṛṣṇacañcukābhyām kṛṣṇacañcukebhyaḥ
Ablativekṛṣṇacañcukāt kṛṣṇacañcukābhyām kṛṣṇacañcukebhyaḥ
Genitivekṛṣṇacañcukasya kṛṣṇacañcukayoḥ kṛṣṇacañcukānām
Locativekṛṣṇacañcuke kṛṣṇacañcukayoḥ kṛṣṇacañcukeṣu

Compound kṛṣṇacañcuka -

Adverb -kṛṣṇacañcukam -kṛṣṇacañcukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria