Declension table of ?kṛṣṇacarā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇacarā kṛṣṇacare kṛṣṇacarāḥ
Vocativekṛṣṇacare kṛṣṇacare kṛṣṇacarāḥ
Accusativekṛṣṇacarām kṛṣṇacare kṛṣṇacarāḥ
Instrumentalkṛṣṇacarayā kṛṣṇacarābhyām kṛṣṇacarābhiḥ
Dativekṛṣṇacarāyai kṛṣṇacarābhyām kṛṣṇacarābhyaḥ
Ablativekṛṣṇacarāyāḥ kṛṣṇacarābhyām kṛṣṇacarābhyaḥ
Genitivekṛṣṇacarāyāḥ kṛṣṇacarayoḥ kṛṣṇacarāṇām
Locativekṛṣṇacarāyām kṛṣṇacarayoḥ kṛṣṇacarāsu

Adverb -kṛṣṇacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria