Declension table of ?kṛṣṇabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇabhūṣaṇam kṛṣṇabhūṣaṇe kṛṣṇabhūṣaṇāni
Vocativekṛṣṇabhūṣaṇa kṛṣṇabhūṣaṇe kṛṣṇabhūṣaṇāni
Accusativekṛṣṇabhūṣaṇam kṛṣṇabhūṣaṇe kṛṣṇabhūṣaṇāni
Instrumentalkṛṣṇabhūṣaṇena kṛṣṇabhūṣaṇābhyām kṛṣṇabhūṣaṇaiḥ
Dativekṛṣṇabhūṣaṇāya kṛṣṇabhūṣaṇābhyām kṛṣṇabhūṣaṇebhyaḥ
Ablativekṛṣṇabhūṣaṇāt kṛṣṇabhūṣaṇābhyām kṛṣṇabhūṣaṇebhyaḥ
Genitivekṛṣṇabhūṣaṇasya kṛṣṇabhūṣaṇayoḥ kṛṣṇabhūṣaṇānām
Locativekṛṣṇabhūṣaṇe kṛṣṇabhūṣaṇayoḥ kṛṣṇabhūṣaṇeṣu

Compound kṛṣṇabhūṣaṇa -

Adverb -kṛṣṇabhūṣaṇam -kṛṣṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria