Declension table of ?kṛṣṇabhakṣā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇabhakṣā kṛṣṇabhakṣe kṛṣṇabhakṣāḥ
Vocativekṛṣṇabhakṣe kṛṣṇabhakṣe kṛṣṇabhakṣāḥ
Accusativekṛṣṇabhakṣām kṛṣṇabhakṣe kṛṣṇabhakṣāḥ
Instrumentalkṛṣṇabhakṣayā kṛṣṇabhakṣābhyām kṛṣṇabhakṣābhiḥ
Dativekṛṣṇabhakṣāyai kṛṣṇabhakṣābhyām kṛṣṇabhakṣābhyaḥ
Ablativekṛṣṇabhakṣāyāḥ kṛṣṇabhakṣābhyām kṛṣṇabhakṣābhyaḥ
Genitivekṛṣṇabhakṣāyāḥ kṛṣṇabhakṣayoḥ kṛṣṇabhakṣāṇām
Locativekṛṣṇabhakṣāyām kṛṣṇabhakṣayoḥ kṛṣṇabhakṣāsu

Adverb -kṛṣṇabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria