Declension table of ?kṛṣṇabhaṭṭī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇabhaṭṭī kṛṣṇabhaṭṭyau kṛṣṇabhaṭṭyaḥ
Vocativekṛṣṇabhaṭṭi kṛṣṇabhaṭṭyau kṛṣṇabhaṭṭyaḥ
Accusativekṛṣṇabhaṭṭīm kṛṣṇabhaṭṭyau kṛṣṇabhaṭṭīḥ
Instrumentalkṛṣṇabhaṭṭyā kṛṣṇabhaṭṭībhyām kṛṣṇabhaṭṭībhiḥ
Dativekṛṣṇabhaṭṭyai kṛṣṇabhaṭṭībhyām kṛṣṇabhaṭṭībhyaḥ
Ablativekṛṣṇabhaṭṭyāḥ kṛṣṇabhaṭṭībhyām kṛṣṇabhaṭṭībhyaḥ
Genitivekṛṣṇabhaṭṭyāḥ kṛṣṇabhaṭṭyoḥ kṛṣṇabhaṭṭīnām
Locativekṛṣṇabhaṭṭyām kṛṣṇabhaṭṭyoḥ kṛṣṇabhaṭṭīṣu

Compound kṛṣṇabhaṭṭi - kṛṣṇabhaṭṭī -

Adverb -kṛṣṇabhaṭṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria