Declension table of ?kṛṣṇāśraya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāśrayaḥ kṛṣṇāśrayau kṛṣṇāśrayāḥ
Vocativekṛṣṇāśraya kṛṣṇāśrayau kṛṣṇāśrayāḥ
Accusativekṛṣṇāśrayam kṛṣṇāśrayau kṛṣṇāśrayān
Instrumentalkṛṣṇāśrayeṇa kṛṣṇāśrayābhyām kṛṣṇāśrayaiḥ kṛṣṇāśrayebhiḥ
Dativekṛṣṇāśrayāya kṛṣṇāśrayābhyām kṛṣṇāśrayebhyaḥ
Ablativekṛṣṇāśrayāt kṛṣṇāśrayābhyām kṛṣṇāśrayebhyaḥ
Genitivekṛṣṇāśrayasya kṛṣṇāśrayayoḥ kṛṣṇāśrayāṇām
Locativekṛṣṇāśraye kṛṣṇāśrayayoḥ kṛṣṇāśrayeṣu

Compound kṛṣṇāśraya -

Adverb -kṛṣṇāśrayam -kṛṣṇāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria