Declension table of kṛṣṇāyas

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāyaḥ kṛṣṇāyasī kṛṣṇāyāṃsi
Vocativekṛṣṇāyaḥ kṛṣṇāyasī kṛṣṇāyāṃsi
Accusativekṛṣṇāyaḥ kṛṣṇāyasī kṛṣṇāyāṃsi
Instrumentalkṛṣṇāyasā kṛṣṇāyobhyām kṛṣṇāyobhiḥ
Dativekṛṣṇāyase kṛṣṇāyobhyām kṛṣṇāyobhyaḥ
Ablativekṛṣṇāyasaḥ kṛṣṇāyobhyām kṛṣṇāyobhyaḥ
Genitivekṛṣṇāyasaḥ kṛṣṇāyasoḥ kṛṣṇāyasām
Locativekṛṣṇāyasi kṛṣṇāyasoḥ kṛṣṇāyaḥsu

Compound kṛṣṇāyas -

Adverb -kṛṣṇāyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria