Declension table of ?kṛṣṇāvadātā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāvadātā kṛṣṇāvadāte kṛṣṇāvadātāḥ
Vocativekṛṣṇāvadāte kṛṣṇāvadāte kṛṣṇāvadātāḥ
Accusativekṛṣṇāvadātām kṛṣṇāvadāte kṛṣṇāvadātāḥ
Instrumentalkṛṣṇāvadātayā kṛṣṇāvadātābhyām kṛṣṇāvadātābhiḥ
Dativekṛṣṇāvadātāyai kṛṣṇāvadātābhyām kṛṣṇāvadātābhyaḥ
Ablativekṛṣṇāvadātāyāḥ kṛṣṇāvadātābhyām kṛṣṇāvadātābhyaḥ
Genitivekṛṣṇāvadātāyāḥ kṛṣṇāvadātayoḥ kṛṣṇāvadātānām
Locativekṛṣṇāvadātāyām kṛṣṇāvadātayoḥ kṛṣṇāvadātāsu

Adverb -kṛṣṇāvadātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria