Declension table of ?kṛṣṇārjaka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇārjakaḥ kṛṣṇārjakau kṛṣṇārjakāḥ
Vocativekṛṣṇārjaka kṛṣṇārjakau kṛṣṇārjakāḥ
Accusativekṛṣṇārjakam kṛṣṇārjakau kṛṣṇārjakān
Instrumentalkṛṣṇārjakena kṛṣṇārjakābhyām kṛṣṇārjakaiḥ kṛṣṇārjakebhiḥ
Dativekṛṣṇārjakāya kṛṣṇārjakābhyām kṛṣṇārjakebhyaḥ
Ablativekṛṣṇārjakāt kṛṣṇārjakābhyām kṛṣṇārjakebhyaḥ
Genitivekṛṣṇārjakasya kṛṣṇārjakayoḥ kṛṣṇārjakānām
Locativekṛṣṇārjake kṛṣṇārjakayoḥ kṛṣṇārjakeṣu

Compound kṛṣṇārjaka -

Adverb -kṛṣṇārjakam -kṛṣṇārjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria