Declension table of ?kṛṣṇāmṛtataraṅgikā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāmṛtataraṅgikā kṛṣṇāmṛtataraṅgike kṛṣṇāmṛtataraṅgikāḥ
Vocativekṛṣṇāmṛtataraṅgike kṛṣṇāmṛtataraṅgike kṛṣṇāmṛtataraṅgikāḥ
Accusativekṛṣṇāmṛtataraṅgikām kṛṣṇāmṛtataraṅgike kṛṣṇāmṛtataraṅgikāḥ
Instrumentalkṛṣṇāmṛtataraṅgikayā kṛṣṇāmṛtataraṅgikābhyām kṛṣṇāmṛtataraṅgikābhiḥ
Dativekṛṣṇāmṛtataraṅgikāyai kṛṣṇāmṛtataraṅgikābhyām kṛṣṇāmṛtataraṅgikābhyaḥ
Ablativekṛṣṇāmṛtataraṅgikāyāḥ kṛṣṇāmṛtataraṅgikābhyām kṛṣṇāmṛtataraṅgikābhyaḥ
Genitivekṛṣṇāmṛtataraṅgikāyāḥ kṛṣṇāmṛtataraṅgikayoḥ kṛṣṇāmṛtataraṅgikāṇām
Locativekṛṣṇāmṛtataraṅgikāyām kṛṣṇāmṛtataraṅgikayoḥ kṛṣṇāmṛtataraṅgikāsu

Adverb -kṛṣṇāmṛtataraṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria