Declension table of ?kṛṣṇāhi

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāhiḥ kṛṣṇāhī kṛṣṇāhayaḥ
Vocativekṛṣṇāhe kṛṣṇāhī kṛṣṇāhayaḥ
Accusativekṛṣṇāhim kṛṣṇāhī kṛṣṇāhīn
Instrumentalkṛṣṇāhinā kṛṣṇāhibhyām kṛṣṇāhibhiḥ
Dativekṛṣṇāhaye kṛṣṇāhibhyām kṛṣṇāhibhyaḥ
Ablativekṛṣṇāheḥ kṛṣṇāhibhyām kṛṣṇāhibhyaḥ
Genitivekṛṣṇāheḥ kṛṣṇāhyoḥ kṛṣṇāhīnām
Locativekṛṣṇāhau kṛṣṇāhyoḥ kṛṣṇāhiṣu

Compound kṛṣṇāhi -

Adverb -kṛṣṇāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria